A 171-11 Manthānabhairavatantra
Manuscript culture infobox
Filmed in: A 171/11
Title: Manthānabhairavatantra
Dimensions: 39.5 x 8 cm x 216 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4630
Remarks:
Reel No. A 171-11
Inventory No. 34951
Title Manthānabhairava
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 39.5 x 8 cm
Binding Hole one in center-left
Folios 216
Lines per Folio 8
Foliation figures in the middle of the right margin of the verso
Place of Deposit NAK
Accession No. 5/4630
Manuscript Features
After fol. no. 208 onwards the folios are in disorder.
Excerpts
Beginning
❖ oṃ svasti ||
śrīnāthapādukebhyo namaḥ ||
śrīnāmapādukebhyo namaḥ ||
gaṇeśāya namaḥ ||
samvarttā maṇḍalānte kramapadanihitā ʼnandaśaktiḥ subhīmā
sṛṣṭinyāye catuṣkaṃ tv akulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ
catvāraḥ paṃcako nyaṃ punar api caturaḥ ṣoḍaśājñābhiṣekaṃ |
divyāṣṭau mūrttimadhye hasakhapharakalābindupuṣpākhamudrā |
bālaṃ kaumāravṛddhaṃ paramaśivakalā vakradevīṃ kramāṇāṃ |
śrīnāthaṃ candrapuryāṃ navanavakalitaṃ yugmabhedas tu sāraṃ
trīṇi siddhāvatāraṃ prathamakali〇yuge koṃkaṇe cādhikāraṃ
teṣāṃ vai putraśiṣyā na vapurupakrame teṣu madhyā dvir aṣṭau
saṃtānaṃ gotrapiṇḍaṃ kramapadasakalaṃ ṣoḍaśārccaṃ kramāntaṃ |
śeṣā vai maṇḍalāni paribhamavimalaṃ pūjya sadbhāvavṛndaṃ
ādāv aṣṭādaśāntaṃ kulakramasakale maṃḍalāsthānapūrvvaṃ
saṃsthāraṃ tṛkrameṇa paśumalakṣayakṛt piṃḍaśuddhiḥ śivāgnau |
madhye viśrāmabhūmiṃ prasavam anubhavaṃ pratyayaṃ svādhikāraṃ
saṃsṛṣṭaṃ yena tasmai namatha guruvacaṃ bhairavaṃ śrīkulīsaṃ || || (fol. 1v1–5)
End
oṃkā〇re tu mahāpīṭhe, siddhayoginyalaṃkṛte |
kanakamaṃjarināmena yoginī ca mahābalā |
sthāpitaṃ tadgṛhe jñānaṃ, kṛtvā samayapūrvvakaṃ |
nābhivarttirahīkā(!) ca sanvir(!) va〇jrakapāṭayoḥ |
saṃketān vetti yo py atra tasya deyaṃ kulāgamaṃ |
anyathā naiva dātavyam ity ājñā pārameśvarī || (fol. 215v5–7)
Colophon
ity ādyāvatāre mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārggavinirggate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārge vimalabhedottaraṣaṭkanirṇṇaye kādibhede ājñāpārameśvarasvāminīmate śrīcaturvviṃśatsahasrasaṃhitāyāṃ ambākramabhāṣitaṃ(!) śrīmatkumārikākhaṇḍaṃ samāptaṃ || || (fol. 215v7–8)
lakṣakoṭipramāṇaṃ tu mataṃ vai pārameśvaraṃ |
etasmād uddhṛtaṃ sāraṃ saptakoṭipramāṇataḥ |
saptakoṭyāt sārataraṃ lakṣaṃpādā – – tataḥ |
etasmāt sārataraṃ syāc cāturvviṃśatsahasrakaṃ |
tribhiḥ khaṇḍaiḥ kujeśānyā mitrasyaiva prakāśitaṃ || ||
nandantu kulayoginyā nandantu kulaputrakāḥ |
nandantu śrīkulācāryā ye cānyakuladīkṣitāḥ || || (fol. 216r1–2)
Sub-colophon
ity ādyāvatāre mahāmanthānabhairavayajñe anvaye saptakoṭipramāṇe merumārggavinirgate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārgge vimalaṣaṭkanirṇṇaye kādibhede ājñāpārameśvaresvāminīmate śrīcaturvviṃśatsahasrasaṃhitāyāṃ ambākramabhāṣite prastotrādhikāravarṇṇanakramodayo nāmānanda dvitīyaḥ || (fol. 4r2–3)
ity ādyāvatāre mahāmaṃthānabhairavayajñe … dakṣaśāpānugrahādhikāro nāmānaṃdaḥ || (fol. 9v6–7)
…
Microfilm Details
Reel No. A 171/11
Date of Filming 22-10-1971
Exposures 227
Used Copy Kathmandu (scan)
Type of Film positive
Remarks Some folios are blurred.
Catalogued by ??/MD
Date 19-07-2013