A 171-11 Manthānabhairavatantra

Manuscript culture infobox

Filmed in: A 171/11
Title: Manthānabhairavatantra
Dimensions: 39.5 x 8 cm x 216 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4630
Remarks:


Reel No. A 171-11

Inventory No. 34951

Title Manthānabhairava

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 39.5 x 8 cm

Binding Hole one in center-left

Folios 216

Lines per Folio 8

Foliation figures in the middle of the right margin of the verso

Place of Deposit NAK

Accession No. 5/4630

Manuscript Features

After fol. no. 208 onwards the folios are in disorder.

Excerpts

Beginning

❖ oṃ svasti ||
śrīnāthapādukebhyo namaḥ ||
śrīnāmapādukebhyo namaḥ ||
gaṇeśāya namaḥ ||

samvarttā maṇḍalānte kramapadanihitā ʼnandaśaktiḥ subhīmā
sṛṣṭinyāye catuṣkaṃ tv akulakulagataṃ pañcakaṃ cānyaṣaṭkaṃ
catvāraḥ paṃcako nyaṃ punar api caturaḥ ṣoḍaśājñābhiṣekaṃ |
divyāṣṭau mūrttimadhye hasakhapharakalābindupuṣpākhamudrā |
bālaṃ kaumāravṛddhaṃ paramaśivakalā vakradevīṃ kramāṇāṃ |
śrīnāthaṃ candrapuryāṃ navanavakalitaṃ yugmabhedas tu sāraṃ
trīṇi siddhāvatāraṃ prathamakali〇yuge koṃkaṇe cādhikāraṃ
teṣāṃ vai putraśiṣyā na vapurupakrame teṣu madhyā dvir aṣṭau
saṃtānaṃ gotrapiṇḍaṃ kramapadasakalaṃ ṣoḍaśārccaṃ kramāntaṃ |
śeṣā vai maṇḍalāni paribhamavimalaṃ pūjya sadbhāvavṛndaṃ
ādāv aṣṭādaśāntaṃ kulakramasakale maṃḍalāsthānapūrvvaṃ
saṃsthāraṃ tṛkrameṇa paśumalakṣayakṛt piṃḍaśuddhiḥ śivāgnau |
madhye viśrāmabhūmiṃ prasavam anubhavaṃ pratyayaṃ svādhikāraṃ
saṃsṛṣṭaṃ yena tasmai namatha guruvacaṃ bhairavaṃ śrīkulīsaṃ ||    || (fol. 1v1–5)

End

oṃkā〇re tu mahāpīṭhe, siddhayoginyalaṃkṛte |
kanakamaṃjarināmena yoginī ca mahābalā |

sthāpitaṃ tadgṛhe jñānaṃ, kṛtvā samayapūrvvakaṃ |
nābhivarttirahīkā(!) ca sanvir(!) va〇jrakapāṭayoḥ |

saṃketān vetti yo py atra tasya deyaṃ kulāgamaṃ |
anyathā naiva dātavyam ity ājñā pārameśvarī || (fol. 215v5–7)

Colophon

ity ādyāvatāre mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārggavinirggate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārge vimalabhedottaraṣaṭkanirṇṇaye kādibhede ājñāpārameśvarasvāminīmate śrīcaturvviṃśatsahasrasaṃhitāyāṃ ambākramabhāṣitaṃ(!) śrīmatkumārikākhaṇḍaṃ samāptaṃ ||    || (fol. 215v7–8)

lakṣakoṭipramāṇaṃ tu mataṃ vai pārameśvaraṃ |
etasmād uddhṛtaṃ sāraṃ saptakoṭipramāṇataḥ |
saptakoṭyāt sārataraṃ lakṣaṃpādā – – tataḥ |
etasmāt sārataraṃ syāc cāturvviṃśatsahasrakaṃ |
tribhiḥ khaṇḍaiḥ kujeśānyā mitrasyaiva prakāśitaṃ ||    ||

nandantu kulayoginyā nandantu kulaputrakāḥ |
nandantu śrīkulācāryā ye cānyakuladīkṣitāḥ ||    || (fol. 216r1–2)

Sub-colophon

ity ādyāvatāre mahāmanthānabhairavayajñe anvaye saptakoṭipramāṇe merumārggavinirgate lakṣapādādhike ādyapīṭhāvatārite vidyāpīṭhamārgge vimalaṣaṭkanirṇṇaye kādibhede ājñāpārameśvaresvāminīmate śrīcaturvviṃśatsahasrasaṃhitāyāṃ ambākramabhāṣite prastotrādhikāravarṇṇanakramodayo nāmānanda dvitīyaḥ || (fol. 4r2–3)

ity ādyāvatāre mahāmaṃthānabhairavayajñe … dakṣaśāpānugrahādhikāro nāmānaṃdaḥ || (fol. 9v6–7)

Microfilm Details

Reel No. A 171/11

Date of Filming 22-10-1971

Exposures 227

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Some folios are blurred.

Catalogued by ??/MD

Date 19-07-2013